ईदृक्षः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृक्षः, त्रि, (अयमिव दृश्यतेऽसावित्याद्यर्थे । इदम् + दृश् + क्स दृक्षे चेति ईश् ।) ईदृशः । इति ब्याकरणभ् ॥ (“ईदृक्षराजकर्म्माणि भवेयुस्तदिदं वयम्” । इति कथासरित्सागरे ।)

"https://sa.wiktionary.org/w/index.php?title=ईदृक्षः&oldid=117018" इत्यस्माद् प्रतिप्राप्तम्