ईदृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृक्, [श्] त्रि, (इदम् + दृश् + क्विप् ।) अयमिव दृश्यते । इति व्याकरणम् ॥ इहार न्याय एइ- प्रकार इत्यादि भाषा । (“रत्नानीदृंशि भूयांसि न भवन्त्येव भूतले” । इति कथासरित्सागरे । २५ । १७६ ॥ तथा च किराते । २ । २८ ॥ “इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः” ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृश्¦ त्रि॰ अयमिव पश्यति इदम् + दृश--कर्मकर्त्तरि--किन्इशादेशः दीर्घः।

१ एतादृशदर्शनवति एवंविधे
“ईदृङ् नान्या-दृङ् च सट्टङ् च प्रति सदृङ्” यजु॰

१७ ,

८१ ।
“इमं पुरो-डाशं गृहीत्वा पश्यतीति ईद्वङ् वेददी॰ व्याख्यानात्

२ तदर्थेऽपि। तस्य भावः त्व ईदृक्त्वं तद्भावे न॰ तल्। ईदृक्ता तस्य भावे स्त्री।
“विष्णोरिवास्यानवधार-णीयमीदृक्तया रूपमियत्तया वा” रघुः। [Page1009-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृश्¦ mfn. (-दृक्) Such, so like. E. ई for इदम् this, दृश् with क्विप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृश्/ ई-दृश् mfn. क्(Ved. ङ्Pa1n2. 7-1 , 83 )endowed with such qualities , such VS. TS. S3Br. S3ak. Pan5cat. etc.

ईदृश्/ ई-दृश् f. ( क्)such a condition , such occasion RV. AV.

"https://sa.wiktionary.org/w/index.php?title=ईदृश्&oldid=226908" इत्यस्माद् प्रतिप्राप्तम्