ईप्सित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईप्सित¦ त्रि॰ आप--सन् क्त।

१ आप्तुमिष्टे क्रियाफलेन व्याप्त-मिष्टे
“कर्त्तुरीप्सिततमं कर्म्म” पा॰।
“निर्वर्त्त्यञ्चविकार्य्यं च प्राप्यञ्चेति त्रिधा मतम्। तच्चेप्सिततमंकर्म्म चतुर्द्धान्यत्तु कल्पितम्” भर्त्तृ॰
“तमब्ग्रहणंकिभीप्सितमात्रे मा भूत्” सि॰ कौ॰।

२ इच्छाविषये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईप्सित¦ mfn. (-तः-ता-तं) Wished, desired. E. आप् to obtain, desiderative form, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईप्सित [īpsita], a. Desired, wished for, dear to; अपीप्सितं क्षत्रकुलाङ्गनानाम् R.14.4; Ś3.14. -तम् Desire, wish.-फलम् A kind of sweet Cocoanut (Mar. मोहाचा नारळ).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईप्सित mfn. wished , desired

ईप्सित n. desire , wish MBh. R. Ragh. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=ईप्सित&oldid=492017" इत्यस्माद् प्रतिप्राप्तम्