ईम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईम्¦ अव्य॰ ई--वा मुच्।

१ अथशब्दार्थे।
“एमेनमवृधन्नमृता” यजु॰

३३ ,

६० ।
“आ ईम् एतौ निपातौ अथार्थौ” वेददी॰

२ इदमर्थे च।
“चयत ईमर्य्यमो अप्रशस्तान्” ऋ॰

१ ,

१६ ,

७ ,

८ ।
“इह ब्रवीतु य ईसमङ्ग वेदस्य” ऋ॰

१ ,

१६

४ ,

७ ।
“सोमेभिरी पृणता भोजमिन्द्रम्” ऋ॰

२ ,

१४ ,

१० ।
“ईमिमम्” इति भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईम् [īm], ind. [ई-बा˚ मुच्] Ved.

A particle of affirmation or restriction; usually after short words at the beginning of a sentence, after यत्, relative pronouns prepositions and particles like उत, अथ &c.; प्र यदीमुवाचेति Bṛi. Up.2.5.16.

Now.

This, here (एनम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईम् ind. (fr. pronominal base 3. इ) , Ved. a particle of affirmation and restriction (generally after short words at the beginning of a period , or after the relative pronouns , the conjunction यद्, prepositions and particles such as आत्, उत, अथ, etc. ) ईम्has also the sense " now "(= इदानीम्) , and is by Sa1y. sometimes considered as an acc. case for एनम्RV. VS.

"https://sa.wiktionary.org/w/index.php?title=ईम्&oldid=226939" इत्यस्माद् प्रतिप्राप्तम्