ईयिवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईयिवस्¦ त्रि॰ इण्--क्वसु।
“गतवति। क ईयिवान् मुदम्” मुग्धबो॰
“प्रतीयुषा पूर्ददृशे जनेन” भट्टिः।
“उपेयुषोमोक्षपयं मनस्विमः” माघः।
“उपेयिवानित्यादि” पा॰सू॰ उपेत्युलक्षणात् अन्यत्रापि क्वसुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईयिवस्¦ mfn. (-वान्-युषी-वस्)
1. Gone, having gone.
2. Having obtained. E. ईण् to go, क्वसु aff. form irr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईयिवस् mfn. ( ईयिवान्, ईयुषी, ईयिवत्)( pf. p. of इ)one who has gone

ईयिवस् mfn. one who has obtained etc.

"https://sa.wiktionary.org/w/index.php?title=ईयिवस्&oldid=226950" इत्यस्माद् प्रतिप्राप्तम्