ईरिण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरिणम्, त्रि, (ऋ + इरन् ।) शून्यं । ऊषरभूमिः । इति मेदिनी ॥ (यथा, मनुः । ३ । १४२ ॥ “यथेरिणे वीजमुप्त्वा न वप्ता लभते फलम् ॥ तथानृते हविर्दत्वा न दाता लभते फलम्” ॥ “ततस्तदीरिणं जातं समुद्रश्चावसर्पितः” । इति महाभारते अमुशासनपर्ब्बणि । चलनं ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरिण वि।

शून्यम्

समानार्थक:ईरिण

3।3।57।1।2

सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्. सेतौ च वरणो वेणी नदीभेदे कचोच्चये। देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

ईरिण वि।

ऊषरदेशः

समानार्थक:ईरिण

3।3।57।1।2

सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्. सेतौ च वरणो वेणी नदीभेदे कचोच्चये। देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरिण¦ त्रि॰ ईर--इनन्। उपरभूमौ। मेदि॰
“ततस्तदीरिणं[Page1010-a+ 38] जातं समुद्रस्यावसर्पिकम्” भा॰ अनु॰

७२

५७ श्लो॰।
“वशिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः। मुहूर्त्तेनैवनिःशब्दमासीरिणसन्निभम्” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरिण¦ mfn. (-णः-णा-णं)
1. Desert.
2. Saline and barren (soil.) E. ऋ to go, and इरन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरिण [īriṇa], a. [ईर्-इनन्] Desert, barren. -णम् A desert, barren soil; मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम् Rām.1.55.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरिण mfn. desert

ईरिण n. salt and barren soil(See. इरिण) MBh.

"https://sa.wiktionary.org/w/index.php?title=ईरिण&oldid=492024" इत्यस्माद् प्रतिप्राप्तम्