ईर्क्ष्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्क्ष्यम्, ईर्षे । (भ्बादिं-परं-अकं -सेट् ।) पराभ्युदयासहि- ष्णुतायामिति यावत् । इति कविकल्पद्रुमः ॥ दीर्घादिः । रेफयुक्तः । ईर्षा परादोषासहि- ष्णुत्वमिति केचित् । ईर्क्ष्यति खलः साधवे । षद्वयान्त इत्येके । इति दुर्गादासः ॥

"https://sa.wiktionary.org/w/index.php?title=ईर्क्ष्यम्&oldid=117038" इत्यस्माद् प्रतिप्राप्तम्