ईर्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्म नपुं।

व्रणम्

समानार्थक:व्रण,ईर्म,अरुस्

2।6।54।1।2

व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्. कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्म [īrma], a. [ईर्-मक्]

Agitated.

Going constantly or instigating everything (Sāy.) -ind. Here, in or to this place. -र्मः The arm; the fore-quarter of an animal; ईर्माभ्यामयनं जातम् Av.1.1.21; तस्य प्राची दिक्छिरो$सौ चासौ चेर्मौ Bṛi. Up.1.2.3. -र्मम् A wound, sore (m. also.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्म ind. or ईर्माin this place , here , to this place

ईर्म ind. going constantly , or instigating([ Sa1y. ]) RV.

ईर्म m. the arm , the fore-quarter of an animal AV. x , 10 , 21 S3Br. Ta1n2d2yaBr.

ईर्म n. a sore or wound Ta1n2d2yaBr. iv , 2 , 10 ([ Sa1y. ])

"https://sa.wiktionary.org/w/index.php?title=ईर्म&oldid=492026" इत्यस्माद् प्रतिप्राप्तम्