ईर्षालु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्षालुः, त्रि, (ईर्षा + आलुच् ।) ईर्षाविशिष्टः । इति हलायुधः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्षालु¦ mfn. (-लुः-लुः-लु) Impatient of another's success, envious. E. ईर्षा and आलुच् affix: see ईर्ष्यालु।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्षालु mfn. = ईर्ष्यालुSee. L.

"https://sa.wiktionary.org/w/index.php?title=ईर्षालु&oldid=492030" इत्यस्माद् प्रतिप्राप्तम्