ईलिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईलिका, स्त्री, (ईलिरेव । ईलि + स्वार्थे कन् टाप् ।) ह्रस्वगदाकारहस्तदण्डः । इति भरतः ॥ सो~टा इति ख्याता । एकधारेलीति स्वामी । तत्पर्य्यायः । ईलिः २ ईली ३ करपाली ४ गुप्तिका ५ कर- पालिका ६ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=ईलिका&oldid=117066" इत्यस्माद् प्रतिप्राप्तम्