ईशन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशन¦ न॰ ईश--भावे ल्युट्। ऐश्वर्य्ये
“य ईशेऽस्य जगतोनित्य-मेव नान्योहेतुर्विद्यत ईशनाय” श्वेताश्व॰ उ॰। ईशेईष्टे इत्यर्थः।
“सर्पिष ईशनमत्र न समासः” सि॰ कौ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशनम् [īśanam], [ईश्-ल्युट्] Commanding, reigning &c.

Greatness, glory; एतदीशनमीशस्य प्रकृतिस्थो$पि तद्गुणैः Bhāg.1.11.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशन n. commanding , reigning S3vetUp.

"https://sa.wiktionary.org/w/index.php?title=ईशन&oldid=227147" इत्यस्माद् प्रतिप्राप्तम्