ईशा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशा, स्त्री, (ईश + अ + टाप् ।) लाङ्गलदण्डः । इत्य- मरटीका शब्दरत्नावली च ॥ (यथा महाभारते वनपर्ब्बणि घोषयात्रापर्ब्बणि २४० । ३० । “ईशामन्ये हयानन्ये सूतमन्ये न्यपातयन्” ।) (ईशस्य महादेवस्य पत्नी । दुर्गा ॥ ईशस्य प्रभोः पत्नी इति व्युत्पत्त्या स्वामिपत्नी । प्रभुस्त्री यथा, अथर्व्ववेदे ११ । ८ । १७ “ईशा वशस्य या जाया” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशा स्त्री।

हलयुगयोर्मध्यकाष्ठम्

समानार्थक:ईशा,लाङ्गलदण्ड

2।9।14।2।1

गोदारणं च शीरोऽथ शम्या स्त्री युगकीलकः। ईषा लाङ्गलदण्डः स्यात्सीता लाङ्गलपद्धतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशा¦ स्त्री ईश--अ।

१ ऐश्वर्य्ये।
“ईशायै मन्युं राजानं बर्हिषि-दधुरिन्द्रियम्” यजु॰

२१ ,

५७ ।
“ईशायै ईशनमीशा” वेददी॰ ईष्टे ईश--क।

२ ऐश्वर्य्यान्वितायां स्त्रियां

३ दुर्गायांच। ईशस्य पत्नीत्यर्थे तु ङीप्। ईशी ईशपत्न्यां दुर्गायाम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशा f. faculty , power , dominion AV. VS. S3Br.

"https://sa.wiktionary.org/w/index.php?title=ईशा&oldid=492045" इत्यस्माद् प्रतिप्राप्तम्