ईशितव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशितव्य¦ त्रि॰ ईश--तव्य।

१ अधीने यं प्रति ऐश्वर्य्यं क्रियतेतस्मिन्। भावे तव्य।

२ ऐश्वर्य्येन॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशितव्य [īśitavya], a. To be reigned or ruled over; ईशितव्यैः किमस्माभिरीशस्यैतद्विडम्बनम् Bhāg.1.23.45.

ईशितव्यम् [īśitavyam], Power, superiority.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशितव्य mfn. to be reigned or ruled over BhP.

"https://sa.wiktionary.org/w/index.php?title=ईशितव्य&oldid=227227" इत्यस्माद् प्रतिप्राप्तम्