ईशित्वम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशित्वम्, क्ली, (ईशिनो भावः । ईशिन् + त्वा ।) ईशिता । देवानामष्टैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । इति हेम- चन्द्रः ॥ (यदुक्तं । “अणिमा लघिमा व्याप्तिः प्राकाम्यं गरिमा तथा । ईशित्वञ्च वशित्वञ्च तथा कामावशायिता” ॥) प्रभुत्वम् । येन स्थावरादिसर्व्वभूतानि आज्ञा- कारीणि भवन्ति । इत्यमरटीकासारसुन्दरी ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of उत्तम सिद्धिस्। Br. IV. ३६. ५१.
(II)--one of the eight सिद्धिस् of योग; by the division of योग one becomes ईश or God everywhere. वा. १३. 3, १५.
"https://sa.wiktionary.org/w/index.php?title=ईशित्वम्&oldid=426406" इत्यस्माद् प्रतिप्राप्तम्