ईश्वरसाक्षिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश्वरसाक्षिन्¦ पु॰ ईश्चर एव साक्षी। वेदान्तिमतसिद्धे मायोपहिते चैतन्ये स च वेदान्तपरिभाषायां दर्शितो यथा
“ईश्वरसाक्षी तु मायीपहितं चैतन्यं तच्चैकं तदुपाधिभूत-मायाया एकत्वात्
“इन्द्रोमायाभिः पुरुरूपईयत” इत्यादिश्रुतौ मायाभिरिति बहुवचनस्य मायागतशक्तिविशेषाभि-प्रायतया मायागतसत्वरजस्तमोरूपगुणाभिप्रायतया चो-पपत्तिः।
“मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्। तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते। योगो माया-ममेयाय तस्मै विद्यात्मने नमः”।
“अजामेकां लोहित-शुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः” इत्यादिश्रुतिषु एकवचनेन लाघवानुगृहीतेन मायायाएकत्वं निश्चीयते। ततश्च तदुपहितं चैत्यन्यमीश्वरसाक्षीतच्चानादि तदुपाधेर्मायाया अनादित्वात्। मायावच्छिन्नंचैतन्यञ्च परमेश्वरः मायायाविशेषणत्वे ईश्वरत्वं उपा-[Page1049-a+ 38] धित्वे साक्षित्वम् इतीश्वरत्वसाक्षित्वयोर्भेदः न तु धर्म्मिणोरीश्वरतत्साक्षिणोः। स च परमेश्वर एकोऽपि स्वोपाधी-भूतमायानिष्ठसत्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरादि-शब्दवाच्यतां मजते। नन्वोश्वरानादित्वे
“तदेक्षत बहु स्यांप्रजायेय इत्यादौ सृष्टिपूर्व्वसमये परमेश्वरस्यागन्तुकमीक्ष-णमुच्यमानं कथमुपपद्यते?। उच्यते। यथा विषयेन्द्रिय-सन्निकर्षादिकारणवशेन जीवोपाध्यन्तःकरणस्य वृत्तिभेदाजायन्ते तथा सृज्यमानप्राणिकर्म्मवशेन परमेश्वरोपाधीमू-तमायया वृत्तिविशेषाः इदमिदानीं स्रष्टव्यमिदमिदानींपालयितव्यमिदमिदानीं संहर्त्तव्यमित्याकारावृत्तिभेदाजायन्तेतासाञ्च वृत्तीनां तत्प्रतिविम्बितन्यस्य च सादित्वमिति”

"https://sa.wiktionary.org/w/index.php?title=ईश्वरसाक्षिन्&oldid=227316" इत्यस्माद् प्रतिप्राप्तम्