ईषत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत् व्य, (ईषणमिति । ईष् + अत् ।) अल्पम् । किञ्चित् । मनाक् । इत्यमरः ॥ (“तं दृष्ट्वा कुपितं पुत्रमीषत्प्रस्फुरिताधरं” । इति विष्णुपुराणे ॥ १ । ११ । १२ । “ईषत् सहासममलं परिपूर्णचन्द्र- विम्बानुकारि कनकोत्तमकान्तिकान्तं” । इति मार्कण्डेयपुराणे, शक्रादिमाहात्म्यम् ॥ “हृदि तिष्ठति यच्छुद्धं रक्तमीषत् सपीतकम्” । इति चरके सूत्रस्थाने सप्तदशाध्यायः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत् अव्य।

अल्पम्

समानार्थक:लघु,त्रुटि,कनिष्ठा,मन्द,क्षुद्र,मात्रा,किञ्चित्,ईषत्,मनाक्,नीचैस्

3।4।8।2।2

स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा। किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत्¦ अव्य॰ ईष--अति।

१ अल्पे,

२ किञ्चिदर्थे च।
“ईषत्सहा-सममलं परिपूर्णचन्द्रविम्बानुकारि” देवीमा॰ ईषदीषदन-वोतविद्य या तातमातृमुदमाविवर्द्धयन्” कुसुमा॰।
“ईषद-कृता” प्रा॰ समा॰। ईषदुष्णः ईषत्पाण्डु।

३ सूक्ष्मार्थे च
“ईषद्धौतं नवं शुक्लं सदशं यन्न धारितम्” वशिष्ठः।
“ईषत् सूक्ष्मतन्तुकमिति रघुनन्दनः” एतदुपपदे धातोःखल् ईषत्करः ईषद्दमः। दृशादेस्तु युच् वा। ईषद्दर्शःईषद्दर्शनः। एतत्पूर्ब्बे आढ्ये उपपदे खल् ईष-[Page1049-b+ 38] दाढ्यङ्करः
“ईषदाढ्यङ्करोऽप्येषः भट्टिः ईषदाढ्यम्भवम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत्¦ ind. A little. E. ईष् to go, अत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत् [īṣat], ind. [ईष्-अति]

Slightly, to some extent, a little; ईषत् चुम्बितानि Ś.1.4; ईषच्च कुरुते सेवाम् Pt.1.141. Easily done, with very little exertion; ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः Rām.5.55.1. -Comp. -उष्ण a. tepid, slightly warm. -ऊन a. not quite complete, a little less than; ईषदूनार्धे कल्पप्. -कर a.

doing little.

easy to be accomplished; Mv.4. (-रम्) very little.-कार्य a. very easy, connected with slight effort; ईषत्कार्यो वधस्तस्य Mb.5.74.26. -गुण a. of little merit. -जलम् shallow water, a little water. -दर्शनम् a glance, sight, view, glimpse. -दीर्घः An almond. -नाद a. slightly sounding (a term applied to unaspirated soft consonants). -निमय a. exchanged for a little. -पाण्डु a. a little white or pale, whitish. (-ण्डुः) a pale or light-brown colour. -पान a. that of which a little is drunk. ईषत्पानः सोमो भवता Sk. आनोयुच् P.III.3.128. (-नम्) a small draught. -पुरुषः a mean or contemptible person. -बीजा Quince-seed, Dyrus Cydonia (Mar. वेदाणा). -रक्त a. pale red.

(क्तः) pale-red colour.

undistinguishable colour. -लभ, -प्रलम्भ a. to be got for little. -विवृत a. slightly open. -वीर्यः Almond tree. -श्वास a. slightly resounding. -स्पृष्ट a. slightly touched (applied to the semivowels) ईषत्स्पृष्टमन्तस्थानम् Sk. -हासः slight laughter, a smile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत् mfn. ( pres. p.) attacking , hurting.

ईषत् ind. ( गणस्वर्-आदिPa1n2. 1-1 , 37 ; for the use of ईषत्See. Pa1n2. 3-3 , 126 , etc. )little , a little , slightly S3Br. R. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=ईषत्&oldid=492068" इत्यस्माद् प्रतिप्राप्तम्