ईषत्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत्करः, पुं, (ईषत् + कृ + खल् ।) अत्यल्पः । तत्प- र्य्यायः । लेशः २ उपपदं ३ गन्धः ४ अनुबन्धः ५ । इति त्रिकाण्डशषः । ईषत्क्रियमाणं वस्तु । इति व्याकरणं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत्कर¦ न॰ ईषत् कृ--खल्।

१ लेशे,

३ अल्पे च।

३ अल्प-प्रयाससाध्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत्कर¦ mfn. (-रः-री-रं)
1. Diminutive, delicate.
2. Doing little.
3. What little is done to or made of. E. ईषत् a little, and कर what makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत्कर/ ईषत्--कर mf( ई)n. ( ईषत्)doing little

ईषत्कर/ ईषत्--कर mf( ई)n. easy to be accomplished Prab.

"https://sa.wiktionary.org/w/index.php?title=ईषत्कर&oldid=227372" इत्यस्माद् प्रतिप्राप्तम्