ईषादन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषादन्तः, पुं, (ईषेव दन्तो यस्य ।) दीर्घदन्तहस्ती । तत्पर्य्यायः । उदग्रदन्तः २ । इति हेमचन्द्रः ॥ (“ईषादन्तान् हेमकक्षान् पद्मवर्णान् कुथावृतान्” ईषादन्ता महाकायाः सर्व्वे चाष्टकरेणवः” ॥ इति च भारते ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषादन्त¦ पु॰ ईषेव दन्तोऽस्य।

१ दीर्घदन्तगजे

२ उदग्रदन्ते त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषादन्त¦ m. (-न्तः) An elephant with a large tusk or tooth. E. ईषा and दन्त a tooth: see ईशादन्त।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषादन्त/ ईषा--दन्त mfn. having tusks as long as a pole

ईषादन्त/ ईषा--दन्त m. an elephant with a large tusk MBh. R.

"https://sa.wiktionary.org/w/index.php?title=ईषादन्त&oldid=492077" इत्यस्माद् प्रतिप्राप्तम्