ईषीका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषीका, स्त्री, (ईष + ईकन् । औणादिकप्रत्ययो- ऽयम् । पर्फरीकादित्वात् साधुः ।) तूलिका । वीरणादिशलाका इत्यन्ये । आवर्त्तितमनावर्त्तितं वा सुवर्णं ज्ञातुं यन्निःक्षिप्यते तत्रेत्यन्ये । आवर्त्तित- सुवर्णं द्रवाकारं यत्र निःक्षिप्यते तत्रेति केचित् । इत्यमरटीकायां भरतः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषीका¦ f. (-का)
1. A painter's brush, a fibrous stick used as one.
2. An ingot mould.
3. A dipping-rod, or something cast into a crucible to examine if the metal it contains is in fusion: see ईषिका। E. ईष् to go, ईकन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषीका [īṣīkā], 1 A painter's brush.

An ingot-mould.

= इषीका q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषीका f. a reed , cane MaitrS.

ईषीका f. an arrow R.

ईषीका f. a painter's brush or a fibrous stick used as one

ईषीका f. an ingot-mould

ईषीका f. a dipping rod or something cast into a crucible to examine if the metal it contains is in fusion L. See. ईक्षिका.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषीका स्त्री.
(इष् + क्वुन्) शर अथवा दर्भ संज्ञक घास की तूलिका, जिससे यजमान की आँख में दीक्षा के अङ्ग के रूप में अञ्जन लगाया जाता है, भा.श्रौ.सू. 1०.4.13 (सोम); देखें-‘शरेषीका’। ई सोमशकट ईषा

"https://sa.wiktionary.org/w/index.php?title=ईषीका&oldid=492080" इत्यस्माद् प्रतिप्राप्तम्