ईष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईष् [īṣ], 1 U. (ईषति-ते, ऐषीत्, ईषितुम्, ईषित)

To fly away escape.

To creep along.

To glean, collect a few grains.

To look, see.

To give.

To attack, hurt, kill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईष् cl.1 A1. (with prep. also P. ) ईषते, -ति( p. ईषमाणRV. AV. ; ईषे, ईषितुम्)to go; to fly away , escape RV. AitBr. ; to attack , hurt TS. ; to glean , collect a few grains; to look Dha1tup.

ईष् ind. a निधनor concluding chorus at the end of a सामन्A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=ईष्&oldid=227488" इत्यस्माद् प्रतिप्राप्तम्