उकनाह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उकनाहः, पुं, पीतरक्तवर्णाश्वः । स एव क्वचित् कृष्णरक्तच्छविः । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उकनाह¦ m. (-हः) A horse of a red and yellow, or red and black colour, a bay or chesnut horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उकनाह m. a horse of a red and yellow or red and black colour , a bay or chestnut horse L.

"https://sa.wiktionary.org/w/index.php?title=उकनाह&oldid=227548" इत्यस्माद् प्रतिप्राप्तम्