उक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तम्, क्ली, (वच् + क्त ।) एकाक्षरछन्दः । इति मेदिनी ॥ वाक्यम् ॥

उक्तः, त्रि, (उच्यते यः । वच् + कर्म्मणि क्त ।) कथितः । तत्पर्य्यायः । भाषितः २ उदितः ३ जल्पितः ४ आख्यातः ५ अभिहितः ६ लपितः ७ इत्यमरः ॥ गदितः ८ निगदितः ९ ईरितः १० उदीरितः ११ भणितः १२ लडितः १३ रपितः १४ रठितः १५ भटितः १६ रटितः १७ व्याहृतः १८ ॥ (यथा, मार्कण्डेयपुराणे देवीमाहात्म्ये ९६ । ९ । “इत्युक्तः सोभ्यधावत्तामसुरो धूम्रलोचनः” ॥ तथा, तत्रैव ८५ । ६६ । “इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्त वि।

उक्तम्

समानार्थक:उक्त,भाषित,उदित,जल्पित,आख्यात,अभिहित,लपित

3।1।107।2।1

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे। उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्त¦ त्रि॰ वच--दुहा॰ गीण कर्मणि क्त। यस्य ज्ञानाय कथ्यते

१ तादृशे जने।
“अनुक्तेनापि वक्तव्यं सुहृदा हितमि-च्छता” नीतिः
“तथेत्युक्ता च सा देवी” पुरा॰ गौणक-र्मासमभिव्याहारे तु मुख्ये कर्मणि क्त।

२ कथितेवाक्यादौ

३ शक्त्याबोधिते
“उक्तानि प्रतिषिद्धानिपुनः स-म्भावितानि च”। स्मृतिः
“उक्तार्थानामप्रयोगः व्या॰ प॰। भावे क्त कथने न॰।
“सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुसल-पाणिना” माघः।

४ एकाक्षरपादके छन्दोभेदे स्त्री मेदि॰
“उक्तात्युक्ता तथा मध्येति” वृत्त॰ र॰ केचिदत्र
“उक्था-त्युक्थेति पठित्वा उक्थाशब्दस्तदर्थे इत्याहुः। उकश्चप्रायेण अभिधाशक्त्या बोधितार्थ एव।
“प्रधानविषयाशक्तिः प्रत्ययेनाभिधीयते। यथा गुणे तथा तद्वदनुक्ताऽपिप्रतीयते” भर्त्तृ॰। शक्तिः कारकशक्तिरित्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्त¦ n. (-क्तं) A sentence. nf. (-क्तं-क्ता) A stanza of four lines with one syllabic instant, one long or two short syllables in each. mfn. (-क्तः-क्ता-क्तं) Spoken, said. E. वच् to speak, affix क्त and व changed to उ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्त [ukta] उक्ति [ukti], उक्ति See under वच्.

उक्त [ukta], p. p.

Said, spoken.

Uttered, spoken (opp. to अनुमित or संभावित).

Told, addressed; असावनुक्तो $पि सहाय एव Ku.3.21.

Indicated; असता छाययोक्ताय सदाभासाय ते नमः Bhāg.8.3.14. -क्तम् A speech, words collectively; a sentence. -क्तम्, -क्ता A stanza of four lines with one syllabic instant, (there being one long or two short syllables in each). -Comp. -अनुक्त a. spoken and not spoken. -उपसंहारः a brief description, resume, peroration, recapitulation. -निर्वाहः defending an assertion. -पुंस्कः a word (feminine or neuter) of which also a masculine exists, and the meaning of which differs from that of the masculine only by the notion of gender.-प्रत्युक्तम् speech and reply, discourse. -वर्जम् ind. except the case mentioned. -वाक्यम् a dictum, decree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्त mfn. ( p.p. of वच्See. ) , uttered , said , spoken

उक्त m. N. of a divine being( v.l. for उक्थSee. ) Hariv.

उक्त n. word , sentence S3is3. etc.

उक्त nf. ( अम्, आ)a stanza of four lines (with one syllabic instant or one long or two short syllables in each) ;([ cf. Zd. ukhta.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Nemicakra and father of Citraratha. भा. IX. २२. ४०.

"https://sa.wiktionary.org/w/index.php?title=उक्त&oldid=492091" इत्यस्माद् प्रतिप्राप्तम्