उक्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थम्, क्ली, (वच् + थक् ।) सामवेदः । इत्युणादि- कोषः ॥ (यथा, ऋग्वेदे । ३ । ६४ । ७ । “विप्रा उक्थेभिः कवयो गृणन्ति” ॥ स्तोत्रम् । यथा, “अथ योसावन्तरक्षिणि पुरुषो दृश्यते सैवर्क तत्साम तद्यजुः तत् उक्थं तद्ब्रह्य” । इति छान्दोग्ये उपनिषदि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ¦ न॰ वच--थक्। अप्रगीतमन्त्रसाध्ये
“स्त्रोत्रे
“इन्द्रायनन मर्मयोक्थानि च ब्रवीत नः” ॠ॰

१ ,

८४ ,

५ ।
“उक्था-[Page1051-a+ 38] निं अप्रगीतमन्त्रसाध्यानि स्त्रीत्राणि” भा॰
“अथ योऽसा-वन्तरक्षिणिं पुरुषो दृश्यते सैवर्क् तत् साम तद्यजुःतदु-क्थं तद्ब्रह्म” छा॰ उ॰। तथा हि स्तोत्रं द्विविधंप्रगीतमन्त्रसाध्यभप्रगीतमन्त्रसाध्यञ्च तत्र प्रगीतमन्त्रसाध्यंशस्त्रम् अप्रगीतमन्त्रसाध्यन्तु स्तोत्रमिति तयोर्भेदः। गवामयने प्रायणीयसंज्ञकाहे पाठ्यपञ्चदशस्तोत्रात्मके

२ चतुर्विंशस्तोमभेदे उपचारात्

३ तत्साध्ये उक्थ्ययागेच तद्विधानञ्च” ता॰ ब्रा॰

४ अ॰

३ ख॰ उक्तं यथा


१ प्रा-यणीयमहर्भवति”

१ इत्युपक्रम्य
“चतुर्विंशं भवति”

४ क॰
“इदमहरुक्थसंस्थन्तत्र सर्वेषु स्तोत्रेषु चतुर्विं-शएव स्तोमः कार्य्यः

४ । तदेतत् प्रशंसति” भा॰।
“चतुर्विंशत्यक्षरा गायत्री तेजोब्रह्मवर्चसङ्गायत्री तेज एवब्रह्मवर्चसमारभ्य स्वर्यन्ति”

५ ।
“अयञ्च स्तोमश्चतुर्विंशति-संख्याकः गायत्री च चतुर्विंशत्यक्षरा सा च गायत्री तेजः,प्रजापतिमुखादग्निना सहोत्पन्नत्वात् अस्यास्तेजीरूपंब्रह्मवर्चसं च तेजोऽवान्तरभेद इति तेजोब्रह्मवर्चसरूपागायत्री। एवं सति चतुर्विंशतिस्तोमं प्रथमतः प्रयुञ्जानाःसाक्षादेव प्रत्यक्षमेव संवत्सरं प्रारभन्ते अस्मिन्नहनि प्रयु-ञ्जानाः संख्याद्वारेण तेजोब्रह्मवर्चसञ्चारभ्य अवष्टभ्यस्वर्य्यन्ति स्वर्गं गच्छन्ति

५ । पुनरपि विहितं स्तोमम् अनूद्यप्रशंसति” भा॰।
“चतुर्विंशतिर्भवति चतुविंशो वै संवत्स-रः साक्षादेव संवत्सरमारभन्ते”

६ ।
“चतुर्विंशत्यर्द्धमासात्मक-त्वात् संवत्सरस्य चतुर्विं शत्वं तथा सति चतुर्विंशस्तोमंप्रथमतः प्रयुञ्जानाः साक्षादेव प्रत्यक्षमेव संवत्सरमार-भन्ते

६ । अथेमं स्तोमं स्तोत्रीयागतसंख्याद्वारेण प्रशं-सति” भा॰।
“यावत्यश्चतुर्विशस्योक्थस्य स्तीत्रीयास्तावत्यःसंवत्सरस्य रात्रयः स्तोत्रीयाभिरेव संवत्सरमाप्रु-वन्ति”

७ ।
“पञ्चदशस्तोत्रे अस्मिन्नहनि पञ्चदशसु स्तोत्रेषुप्रत्येकं चतुर्विंशस्तोत्रीयायुक्तेषु परिगणनायां मिलित्वाषष्ट्युत्तरत्रिशतस्तोत्रीया भवन्ति। तथा सति चतुर्विंश-स्तोमस्य यावत्यः स्तोत्रीयाः संवत्रस्यापि तावत्योरात्रयःएव” प्रयुञ्जानाः सत्रिणस्तेन चतुर्विंशेन स्तोत्रीयाभिरेवसंवत्सरं प्राप्नुवन्ति

७ । स्तोत्रसंख्ययापीदमहः पशंसति” भा॰।
“पञ्चदश स्तोत्राणि भवन्ति पञ्चदशार्द्धमासस्य रात्रयो-ऽर्द्धमासश एव तत्संवत्सरमाप्नुवन्ति

८ ।
“स्पष्टोर्थः

८ ”। अथस्तोत्रशस्त्राणि समुच्चित्य तत्संख्ययापीदमहः प्रशंसति” भा॰
“पञ्चदश स्तोत्राणि पञ्चदश शस्त्राणि समासो मासश एवनत् संवत्सरमाप्नुवन्ति

९ ” स्पष्टोऽर्थः

९ भा॰। तत्राग्निष्टोम-[Page1051-b+ 38] कर्त्तव्यतारूपं पूर्वपक्षमुपन्यस्योत्तरपक्षमाह
“अथो खल्वा-हुरुक्थमेव कार्य्यमह्नः समृद्ध्यै”

१३ ।
“अथो इति पूर्वपक्ष-व्यावृत्त्यर्थः। उक्थसंस्थमेवैदहः कार्य्यः किमर्थमह्नः स-मृद्ध्यै सम्पूर्णताया इति ब्रह्मवादिन आहुः। अग्नि-ष्टोमे हि पूर्वयोः सवनयोः पञ्च पञ्च स्तोत्राणि तृतीये तुद्वे एवेत्यह्रः समृद्धिर्न भवति, उक्थे तु तृतीयसवनेपञ्च स्तोत्राणीत्यहः समृद्धं भवति

१३ । उक्थसंस्थाङ्गी-कारे युक्त्यन्तरमाह” भा॰।
“सर्व्वाणि रूपाणि क्रियन्तेसर्व्वं ह्येतेनाप्यते”

१४
“उत्तरेषामह्नां सम्बन्धीनि यानिरूपाणि स्तोमपृष्ठविभक्त्यादीनि तान्यस्मिन्नुक्थे क्रियन्तेअतः सर्वं हि यज्ञसम्बन्धिरूपं तेनाह्ना उक्थसंस्थेनआप्यते प्राप्यते तत उक्थसंस्थैव कार्य्येत्यर्थः। सर्वरूप-करणञ्च सर्व्वावाप्तिश्च सम्पादानद्वारेणेति निदानकारे-णैवमुच्यते,
“अथो खल्वाहुः सर्व्वाणि रूपाणि क्रियन्त इति” आचार्य्याः एतेष्वेव सर्व्वान् स्तोमान् सर्वाणि पृष्ठानिसर्वा विभक्तीर्दशरात्ररूपा इति विभक्तिमात्रेण कल्प-यन्त इति संगृह्योक्त्वा पुनस्त्रिवृत्पञ्चदशौ चतुर्विंशः स-म्पाद्यत इत्यादिना”

१४ भा॰। एतान्येव स्तोमपृष्ठादीनिप्रत्येकं क्रमेण विविच्य तत्र प्रदर्शितानि तत्सर्वं ततएवागन्तव्यम्। तत्र च तस्मिन्नहनि यथा स्तोमादिकंविधेयम् तदपि तत्रैव दर्शितं ततएव तदवसेयम्। अत्रउक्थसाध्ययागे अभेदोपचार इति बोध्यम्।

४ होत्रायां स्त्री उक्थाशस्त्रशब्दे उदा॰ उच्यतेऽनेनकरणे थक्।

५ उक्थसाधने प्राणे च
“यस्य क्षणवियोगेनलोकोऽह्यप्रियदर्शनः। उक्थेन रहितोह्येष मृतकःप्रोच्यते यथा” भाग॰

१ स्क॰

१५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ¦ n. (-क्थं) The second or Sama Veda. f. (-क्था) A kind of metre, a stanza of four lines of one syllable each, the syllable may be [Page112-b+ 60] one long or two short in quantity. E. वच् to speak, and थक् Unadi affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थम् [uktham], [वच्-थक्]

A saying, sentence, verse, hymn (स्तोत्रम्); यं बृहन्तं बृहत्युक्थे Mb.12.47.41.

Eulogy, praise.

N. of the Sāmaveda (Trik.); a variety of Sāma; (सामभेदः सामविशेषः).

(In ritual) A kind of recitation or certain recited verses (opp. सामन् chanted, and यजुस् muttered verses).

The उक्थ sacrifice; Bhāg.3.12.4.

Life; उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा Bhāg.1.15.6.

A proximate cause (उपादानकारण); एतदेषामुक्थमथो हि सर्वाणि नामान्युत्तिष्ठन्ति Bṛi. Up.1.6.1.-क्थः N. of Agni; उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः Mb.3. of the drama consisting of four acts; for definition &c. see S. D.518 = वृकः a wolf.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ n. a saying , sentence , verse , eulogy , praise RV. AV. VS.

उक्थ n. (in the ritual) a kind of recitation or certain recited verses forming a subdivision of the शस्त्रs (they generally form a series , and are recited in contradistinction to the सामन्verses which are sung and to the यजुस्or muttered sacrificial formulas) AitBr. TS. S3Br. ChUp. etc.

उक्थ n. (the महद्-उक्थम्or बृहद्-उक्थम्, " great उक्थ" , forms a series of verses , in three sections , each containing eighty तृचs or triple verses , recited at the end of the अग्निचयन)

उक्थ n. N. of the साम-वेदS3Br.

उक्थ m. a form of अग्निMBh.

उक्थ m. N. of a prince VP.

उक्थ m. N. of a divine being belonging to the विश्वेदेवाs Hariv. 11542.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--born from the eastern face of ब्रह्मा. भा. III. १२. ४०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UKTHA : Agni, the father of Parāvāṇī. This agni is saluted with three kinds of Uktha hymns. (M.B. Vana Parva, Chapter 219, Verse 25).


_______________________________
*14th word in right half of page 805 (+offset) in original book.

UKTHA (M) : A particular portion of Sāmaveda.


_______________________________
*15th word in right half of page 805 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ न.
(वच् + थक्, ‘वचिस्वपियजतीनां क्ङिति, पा. 6.1.15’ इति सम्प्रसारणम्) सामान्य (=शस्त्र) में चार भागों को (वास्तव में जो प्रधान है) एक बनाकर पाठ करना (चि.भा.से)।

"https://sa.wiktionary.org/w/index.php?title=उक्थ&oldid=492097" इत्यस्माद् प्रतिप्राप्तम्