उक्थवीर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थवीर्य/ उक्थ--वीर्य n. a particular part of a शस्त्रAitA1r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थवीर्य न.
(उक्थस्य वीर्यम्, वीर्य = वीर + यत्) स्तुति की शक्ति; निश्चित शब्दों, जो कि विभिन्न समयों पर भिन्न-भिन्न होते हैं, के साथ ‘उक्थम् वाचि’ शब्द को जपना, आश्व.श्रौ.सू. 5.1०.22-24; शस्त्र का अन्तिम भाग (आज्य); 5.1०.2224; उक्थसम्पद का पर्यायवाची, वैता.श्रौ.सू. 2०.21; ‘वाचं में जिन्व, प्राणं में तृम्प, चक्षुर्मे पाहि, श्रोत्रं में अव, वरुण मे यच्छ, तन्वम् मे पाहि, यशो मे धेहि, घोषाय त्वा उक्थं वाचि’ होता के द्वारा उसके ‘प्रउग शस्त्र’ के अन्त में पढ़े जाने वाले मन्त्र, आश्व.श्रौ.सू. 5.1०.1-1०; शां.श्रौ.सू. 7.1०; 8.14.2।

"https://sa.wiktionary.org/w/index.php?title=उक्थवीर्य&oldid=477339" इत्यस्माद् प्रतिप्राप्तम्