उक्था

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्था, स्त्री, (वच् + थक् + टाप् ।) छन्दोविशेषः । एकाक्षरवृत्तमुक्था । सा द्विविधा । श्रीः १ सर्व्व- गुरुः । यथा श्रीस्ते सास्तां । इति छन्दोमञ्जरी । उः २ सर्व्वलघुः । यथा । उरवतु । इति छन्दो- ऽर्णवः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्था f. a kind of metre (four times one long or two short syllables)

"https://sa.wiktionary.org/w/index.php?title=उक्था&oldid=227688" इत्यस्माद् प्रतिप्राप्तम्