उक्थावो

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थावो¦ त्रि॰ उक्थानि अवति अव--ई। शस्त्रस्तावके
“वृहद्वते वयस्वत उक्थाव्यं गृह्णामि” यजु॰

७ ,

२२ ।

"https://sa.wiktionary.org/w/index.php?title=उक्थावो&oldid=227705" इत्यस्माद् प्रतिप्राप्तम्