उक्थ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ्य¦ त्रि॰ उक्थमर्हति यत्। शस्त्रस्तुत्ये देवादौ।
“इन्द्रःसहस्त्रदाव्नां वरुणः शंस्यानां क्रतुर्भवत्युक्थ्यः” ऋ॰

१ ,

१७ ,

५ ।
“उकुथ्यः स्तुत्यः” भा॰
“होता गृणीतउक्थ्यः” ऋ॰

१ ,

७९ ,

१२ ।

२ उक्थसाधने शस्त्रे च।
“गाय गायत्रमुक्थ्यम्” ऋ॰

१ ,

३८ ,

१४ । उक्थ्यं शस्त्र-योग्यं गायत्रमुक्थ्यम्” भा॰। उक्थसम्बन्धित्वात्

३ शस्त्रेऽपि।
“उक्थ्यं वाचि घोषाय त्वेति शस्त्वा जपेत्” आश्व॰ श्रौ॰

५ ,

९ ,

२६ ।
“उक्थ्यं शस्त्रं शस्त्रसम्बन्धितया” नारा॰ वृत्तिः।
“सोमयागात् परं कर्त्तव्येषु षट्सु यागेषुमध्ये

४ यज्ञभेदे स च।
“प्रथमं सोपा” इत्युपक्रम्य
“षडु-त्तरे”
“अत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽति-रात्रोऽप्तोर्यामः कात्या॰

१० ,

९ ,

२७ ,

२८ विहितः। तत्प्रकारस्तु तत्रैव दर्शितः प्राक्। तस्य उक्थसाध्यत्वात्उक्थ्यमिति नाम।
“उक्थे तु होत्रकाणाम्”

१ ।
“तृतीयसवनैव्यनुवर्त्तते। उक्थे त्वयं विशेषः। तृतीयसवने होत्रकाणामपिशस्त्राणि भवेयुः। तानीमानीत्याह” वृत्तिः।
“एह्युषु ब्रुवा-णि तआग्निरगामि भारतश्चर्षणीधृतमस्तभ्राद्यामसुर इतितृचाविन्द्रावरुणा युवमावां राजानाविन्द्रावरुणा मधुमत्त-[Page1053-a+ 38] मस्येति याज्या। वयमु त्वामपूर्व्वयो न इदमिदं पुरेतिप्रगाथौ। सर्वाः ककुभः प्रमंहिष्ठायोदप्रुतोऽच्छाम इन्द्रंवृहस्पते युवमिन्द्रश्च वस्व इति याज्या। अघाहीन्द्रगिर्वण इयन्त इन्द्र गिर्वण क्रतुर्जनित्रीनू मर्त्तो भवा-मित्रः स वां कर्मणेन्द्राविष्णू मदपती मदानामितियाज्या”

२ ।
“अत्र सर्वाः ककुभ इत्युक्तं किमनेनोक्तम्। काकुभेषु तावत् प्रगाथेषु तृतीयपञ्चमयोरभ्यासे सतिककुभ एव सर्वा भवन्ति। तथैव च स्तुवन्ति छन्दोगाः। अतोऽन्यत् प्रयोजनमन्वेषणीयम्। तदिदमुच्यते। होत्र-काश्च येषां प्रगाथाः स्तोत्रीयानुरूपा इतीन्द्रनिहव-ब्राह्मणस्पत्यवच्छंसनं विहितम्। तत्र वार्हतानामेवायंविधिरित्युक्तत्वात् काकुभेष्वनुप्राप्नोति तन्निवृत्त्यर्थं क-कुभ इति वचनम्। सवग्रहणं सर्वकाकुभप्रगाथसंग्र-हार्थम्। तेन वार्हतेष्वेवासौ विधिरिति मन्तव्यम्।
“इत्यन्त उक्थ्यः”

३ ।
“एवमन्त उक्थ्यः क्रतुरित्यर्थः। इत्यन्तोऽग्निष्टोम इत्यस्यानन्तरम् एतानि शस्त्राण्युक्थ्यःइत्यन्ते उक्थ्य इत्येतावत्युच्यमाने एतानि शस्त्राण्युक्थ्यएवेति गम्यते। तत् किमर्थमुक्थे तु होत्रकाणामित्यत्रो-क्थग्रहणम्। अयमभिप्रायः। अथ सोमेनेति त्रिष्व-ध्यायेषु ज्योतिष्टोमाख्यः सोमयागोऽधिकृतः, स चसंस्याभेदान्नामभेदाच्चतुर्धा भिन्नो व्युत्पादितो भवति। तत्र सर्वत्र सोमेन यजेतेत्येतद्विधिविहित एवैको यागःकेनचिदुपाधिवशेनाभ्यस्तो भिन्नो नाम प्रतीयते। अतः सर्वेषां प्रकरणित्वे प्राप्ते अग्निष्टोम एव प्रकरणी,अन्ये तस्यैव गुणा विकारा इति ज्ञापयितुमुक्थ्य इत्यु-च्यते। उक्थ्य एतावदेवौपदेशिकं, अन्यत् सर्वमातिदेशिक-मित्यर्थैत्येवं आश्व॰ श्रौ॰

६ ,

१ , क॰ तस्य प्रकारोऽमिहितःउक्थेन संस्कार्य्ये ग्रहरूपे

५ पात्रभेदे।
“उक्थ्यमुपयामगृहीत, इति” कात्या॰

९ ,

६ ,

२१ ।
“उक्थ्यादि” कात्या॰

१४ ,

२ ,

१० उक्थ्यग्रहणादि प्राकृतं कर्म्म भवतिउक्थ्यस्थाल्या उक्थ्यसंज्ञकं ग्रहं गृह्णाति” कर्कः। प्रागुक्थ्यान्मरुत्वतीयमृतुपात्रेण इन्द्रमरुत्व इति” कात्या॰

१० ,

१ ,

१४ । आग्रवणग्रहणानन्तरमुक्थ्यग्रहणात् प्रा-गिति” कर्कः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ्य [ukthya], a. [उक्थमर्हति यत्]

Accompanied by praise.

Deserving praise or verses.

Generator: नाना गोष्ठी विहिता एकदोहनास्तावश्विनौ दुहतो धर्ममुक्थ्यम् Mb.1.3.6.

क्थ्यः A libation at the morning and mid-day sacrifices.

N. of a sacrifice forming part of the ज्योतिष्टोम sacrifice.

A Soma sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ्य mfn. accompanied by verse or praise , consisting of praise , deserving praise , skilled in praising RV. AV.

उक्थ्य mfn. accompanied by उक्थs S3Br. Ka1tyS3r.

उक्थ्य m. a libation( ग्रह)at the morning and midday sacrifice TS. S3Br. Ka1tyS3r.

उक्थ्य m. ( scil. क्रतु)N. of a liturgical ceremony (forming part of the ज्योतिष्टोमetc. ) AV. TS. A1s3vS3r. etc.

उक्थ्य m. a सोम-यज्ञLa1t2y. R.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ्य पु.
एक सोम-याग (सात सोम-संस्थाओं में एक) जिसमें 15 स्तोत्र और उतने ही शस्त्र होते हैं (अगिन्ष्टोम के 12 स्तोत्रों एवं 12 शस्त्रों में तीन स्तोत्र एवं 5 शस्त्र अधिक जोड़कर)। अन्तिम तीन ‘उक्थ’ कहे जाते हैं ः प्रत्येक होत्रक के लिए एक। एक अतिरिक्त पशुयाग और होता है ः इन्द्र एवं अगिन् के लिए एक बकरा (अगिन्ष्टोम वाले के अतिरिक्त), आश्व.श्रौ.सू. 6.1.1-3; आप.श्रौ.सू. 16.1।

"https://sa.wiktionary.org/w/index.php?title=उक्थ्य&oldid=477342" इत्यस्माद् प्रतिप्राप्तम्