उक्षन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षन् पुं।

वृषभः

समानार्थक:उक्षन्,भद्र,बलीवर्द,ऋषभ,वृषभ,वृष,अनडुह्,सौरभेय,गो

2।9।59।2।1

त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा। उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥

अवयव : वृषभस्कन्धदेशः

पत्नी : गौः

जन्य : सद्योजातवृषभवत्सः,वृषभवत्सः

 : महावृषभः, वृद्धवृषभः, आरब्धयौवनवृषभः, वृषभवत्सः, तारुण्यप्राप्तवृषभः, साण्डवृषभः, नासारज्जुयुक्तवृषभः, दमनार्थं_कण्ठारोपितकाष्ठवाहः, युगवाह्यवृषभः, युगेयुगवाह्यवृषभः, शकटवाह्यवृषभः, धुरन्धरवृषभः, एकामेव_धुरन्धरः, धुरीणश्रेष्ठः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षन्¦ पु॰ उक्ष--कनिन्।

१ वृषे,

२ ऋषभौषधौ च।
“विदलित-महाकूलामुक्ष्णां विषाणविघट्टनैः” माघः।
“उक्षेव यूथा-परियन्नरावीत्” ऋ॰

९ ,

७१ ,

९ ।
“उक्षा मिमाति प्रतियन्ति धेनवः” ऋ॰

९ ,

६९ ,

४ ।
“शरद्घनाद्दीधितिमानि-वोक्ष्णः” कुमा॰
“न वराहं न चोक्षाणं न मृगान् विविधां-स्तथा” भा॰ व॰

१३

१ ।
“उक्षाणं पक्त्वा सह ओदनेन तस्मात्कपोतात् प्रति ते नयेद्वा” भा॰ व॰

१९

६ ।
“नीलंचोक्षाणं मेध्यमप्यालभेत” भा॰ आश्व॰

११ अ॰।

३ सेच-नकर्त्तरि। सेचके त्रि॰।
“उक्षा समुद्रो अरुषः सुपर्णः” ऋ॰

५ ,

४७ ,

३ , उक्षा बिभर्त्ति भुवनानि वाजयुः” ऋ॰

९ ,

८३ ,

३ । आत्मन उक्षाणं वृषमिच्छति उक्षीयति[Page1054-b+ 38] वेदे तु न नलोपः। उक्षण्यति।
“वयं हि वां हवामहेउक्षण्यन्तो व्यश्ववत्” ऋ॰,

६ ,

९ । ततः कर्त्तरि उ उक्षण्युआत्मनोवृषेच्छौ
“व्यश्वस्तावसुविदमुक्षण्युरप्राणादृषिः” ऋ॰

८ ,

२३ ,

१८ । जातवृद्धमहद्भ्यः परस्य अच् समा॰। जातोक्षःवृद्धोक्षः महोक्षः
“महोक्षं वा महजां वा श्रोत्रियाय प्रक-ल्पयेत्” स्मृतिः
“विलोक्य वृद्धोक्षमधिष्ठितं त्वया” कुमा॰। उक्ष्णोऽपत्यम् अण् टिलोपः। औक्ष्ण तदपत्ये तस्येदमि-त्यणि अनपत्ये तु नलोपः न टिलोपः। औक्ष सि॰ कौ॰उक्ष्णां समूहः वुञ्। औक्षक वृषसंघे न॰। कुरुपूर्व्ववंश्ये

४ राजभेदे च। तस्य गोत्रापत्ये ण्य न वृद्धिः। उक्षण्य-तद्गोत्रापत्ये पुंस्त्री॰। तदन्तत्वात् फक् उक्षण्यायनः
“ऋज्रपुक्षण्यायने रजतं हरयाणे” ऋ॰

८ ,

५ ,

२ ,

२२ ।
“उक्षनामा कश्चित् कुरोः पूर्व्वजः तस्य गोत्रपत्ये उक्षन्शब्दात् ण्यः तदन्तत्वात् फक्। संज्ञापूर्व्वकविधिरनित्यइति न वृद्धिः अयञ्च छान्दसः लोकेऽस्य न प्रयोगः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षन्¦ m. (-क्षा) An ox or bull. E. उक्ष् to sprinkle, and कनिन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षन् [ukṣan], a.

Large.

Sprinkling. m. (-क्षा) [उक्ष् कनिन् Uṇ.1.156]

An ox or bull; Ku.7.7; cf. also विदलितमहाकूलामुक्ष्णां विषाणविघट्टनैः Śi.12.77; (changed to उक्ष in some comp. महोक्षः, वृद्धोक्षः &c.) P.V.4.77.

An epithet of Soma; the Maruts, the Sun and the Agni.

One of the eight chief medicaments (ऋषभौषधि).-Comp. -अन्न a. one whose food is oxen. (Ved.); उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे Rv.8.43.11. -तरः a small bull or ox; अनुक्षणं नोक्षतरः प्रतीच्छति Śi.12.1; cf. वत्सतर. -वश a. dependent on a bull (यदि वशां न विन्देदप्युक्षवश एव स्यात्); male calf (?)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षन् m. an ox or bull (as impregnating the flock ; in the वेदespecially as drawing the chariot of उषस्or dawn) RV. AV. TS. Ka1tyS3r. MBh. Kum. etc.

उक्षन् m. N. of the सोम(as sprinkling or scattering small drops)

उक्षन् m. of the मरुत्s

उक्षन् m. of the sun and अग्निRV.

उक्षन् m. one of the eight chief medicaments( ऋषभ) L.

उक्षन् m. N. of a man

उक्षन् mfn. large L. ; ([ cf. Zd. ukhshan ; Goth. auhsa and auhsu ; Armen. es2n.])

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ukṣan. See Go.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=उक्षन्&oldid=472985" इत्यस्माद् प्रतिप्राप्तम्