उक्षवश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षवश¦ त्रि॰ उक्षा वशा वशास्थानीयो यस्य। बन्ध्याऽ-लाभे वशात्वेन कल्पितवृषके

१ यजमानभेदे। तत्र वशा-रूपादिकमभिधाय वृषस्य तत्प्रतिनिधित्वम्” शत॰ ब्रा॰

४ ,

५ ,

१ ,

९ , उक्तं यथा
“मैत्रावरुणी वशा भवति यत्र वैदेवाः रेतः सिक्तं प्राजनयंस्तदग्निमारुत” मित्युप-क्रम्य पश्वादीनामुत्पत्तिमभिधाय
“अथ यदा न कश्चनरसः पर्य्यशिष्यत त एषा मैत्रावरुणी वशा समभवत्तस्मादेषा न प्रजायते रसाद्धि रेतसः पशवस्तद् यदन्ततःसमभवत् तस्मादन्तं यज्ञस्यानुवर्त्तते तस्माद्वा एषात्र नप्रजायते मैत्रावरुणी वशाऽबकॢप्ततमा भवति यदि वशां नविन्देदप्युक्षवश एव स्यात्”।

२ वृषायत्ते त्रि॰।
“उक्षवेहदपिवेहत्स्थानीयकल्पितवृषे यजमाने” शत॰ ब्रा॰ उद्विधिरुक्तः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षवश/ उक्ष--वश m. sg. and du. a bull and a barren cow TS. S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षवश न.
(वशः उक्षा) वन्ध्य (बाँझ) वृषभ, श्रौ.को. (सं.) I.651 (काम्येष्टि)। उखासम्भरण उ 158

"https://sa.wiktionary.org/w/index.php?title=उक्षवश&oldid=477347" इत्यस्माद् प्रतिप्राप्तम्