उग्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रम्, त्रि, (उच्यति क्रुधा सम्बध्यते । उच समवाये + ऋज्रेन्द्रेत्यादिना रक्, गश्चान्तादेशः ।) रौद्रं । उत्कटं । इत्यमरो मेदिनी च ॥ (“लोकेषु प्रथितं चोग्रं तपस्तस्य भविष्यति” ।) इति रामायणे ॥ “तामिस्रादिषु चोग्रेषु नरकेषु विवर्त्तनम्” ॥ इति मनुः । १२ । ७५ । यष्ट्यादिधारी । दारुणकर्म्मा । यथा मनुः ४ । २१२ । “उग्रान्नं सूतिकान्नञ्च पर्य्यायान्तमनिर्द्दशम्” ॥)

उग्रम्, क्ली, वत्सनाभनामविषं । इति राजनिर्घण्टः ॥

उग्रः, पुं, (उच + रक् । गश्चान्तादेशः ।) महादेवः । वायुमूर्त्तिरयं । इति मविष्यपुराणम् । (यथा, महाभारते । १३ । शिवसहस्रनामकथने । १७ । ९ । “उग्रो वंशकरोवंशो बंशनादो ह्यनिन्दितः” ॥ नृपविशेषः । इति मार्कण्डेये । ७६ । ४७ । क्षत्त्रियात् शूद्रायां जात जातिविशेषः । इत्यमरः ॥ आगुरि इति भाषा । (तथा च मनुः । १० । ९ । “क्षत्रियात् शूद्रकन्यायां क्रूराचारविहारवान् । क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते” ॥) अस्य कर्म्म विलवासिगोधादिबधबन्धनम्” । तथाच मनुः । १० । ४९ । “क्षत्त्रोग्रपुक्कसानान्तु विलौकोबधवन्धनम्” ॥ नक्षत्रगणविशेषः । स च पूर्ब्बफल्गुनीपूर्ब्बाषाढा- पूर्ब्बभाद्रपदमघाभरण्यात्मकः । इति ज्योतिषं शोभाञ्जनवृक्षः । इति शब्दचन्द्रिका ॥ केरल- देशः । इति हेमचन्द्रः ॥ (रुद्रः । उग्रोदेवः । स्वनामख्यातो दानवविशेषः । यथा हरिवंशे । “वेगवान् केतुमानुग्रः सोग्रव्यग्रो महासुरः” ॥ धृतराष्ट्रस्य शतपुत्त्रेषु एकः । यथा, धृतराष्ट्रपुत्र- नामकथने १ । ११७ । ११ । महाभारते । “उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः” ॥ नरेन्द्रादित्याख्यास्य काश्मीरराजस्य स्वनामख्यातो गुरुः । यथा, राजतरङ्गिणी । “दिव्यानुग्रहभागुग्राभिधो यस्य गुरुर्व्यधात्” ॥ विष्णुः । इति महाभारते । १३ । १४९ । ५९ ॥ स्त्री, योगिनीभेदः । यथा, कालिकायां । ६० अध्यायः । “महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्र पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।32।1।1

उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्. वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

उग्र वि।

रौद्ररसः

समानार्थक:रौद्र,उग्र

1।7।20।2।4

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्. भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

उग्र पुं।

शूद्राक्षत्रियाभ्यामुत्पन्नः

समानार्थक:उग्र

2।10।2।2।1

शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः। शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्र¦ पु॰ उच--रक् गश्चान्तादेशः।

१ महादेवे, वायुमूर्त्तिधा-रिणि शिवे क्षत्रियात् ऊढायां शूद्रायामुत्पन्ने

२ संकीर्ण-वर्णे (आगुरी) उग्रपुणत्वात्

३ शोभाञ्जनवृक्षे,

४ केरलदेशे,क्रूरसंज्ञके
“उग्रः पूर्व्वमघान्तका” इति ज्योतिषोक्ते

५ नक्षत्रपञ्चके च

६ वत्सनाभाख्ये विषे न॰।

७ उत्कटेत्रि॰।

८ वचायां,

९ यवान्यां,

१० धन्याके,

११ उग्रजातेःस्त्रियां च स्त्री टाप्। तत्र
“शिववाचकोग्रनामनिरुक्ति” र्यथा
“तमव्रवीदुग्रोऽसीति तद्यदस्य तन्नामाकरोत् वायुस्तद्रू-[Page1055-b+ 38] पमभवद्वायुर्वा उग्रस्तस्माद्यदा वलवद्वात्युग्रीवातीत्याहुःसोऽब्रवीत् ज्यायान् वा अतोऽस्मि” शत॰ ब्रा॰

६ ,

१ ,

३ ,

१३ । उक्तश्रुत्युक्तेः

१२ वायौ पु॰। उग्ररूपत्वादेव अष्टमूर्त्तिपूजनेउग्राय वायुमूर्तये नम इति तिथितत्त्वे उक्तम्। शूदस्यविप्रकन्यायां जात उग्र इति स्मृतः” उशनसोक्ते

१३ चा-ण्डालरूपवर्णसंकरे च क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान्। क्षत्रशूद्रवपुर्जन्तुरुग्रनामा ततोऽभवदितिमनूक्तादयं भिन्नः”
“क्षत्त्र, ग्रपुक्कसानान्तु बिलौकोबधबन्ध-नमिति” मनुः करणेन समा चास्य वृत्तिर्भार्गवनिर्म्मिता” स्मृतिः अस्योग्रस्य।

१४ उत्कृष्टे त्रि॰।
“उग्रं शर्म महिश्रवः” यजु॰

२६ ,

१६ ।

१५ असुरभेदे पु॰
“विप्रचित्तिः शिविःशङ्कुः” इत्युपक्रम्यासुरगणनायां
“वेगवान् केतुमानुग्रःसोग्रव्यग्रोमहासुरः” हरिवं॰

३६

३ अ॰। तत्र वचायाम्
“वत्साह्वयप्रियङ्गूग्रायष्ट्याह्वयरसाञ्जनैः”
“उग्रा कुष्ठम्” तीक्ष्णगन्धा विडङ्गं श्रेष्ठं नित्यं चावपीडे करञ्जम्”।
“विड-ङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजाश्च” इति चसुश्रु॰

१६ तीक्ष्णवीर्य्ये त्रि॰।

१७ कालिकावरणभेदे स्त्री।
“वि-प्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषः” कालीकवचम्।

१८ उग्रतारायोगिनीभेदे च।
“महाकाल्यथ रुद्राणी उग्राभीमा तथैव च” कालिकापु॰।

१९ दीर्घे च उग्रनासिकः।

२० सर्व्वकार्य्येषु उद्यते
“उग्रासोवृषण उग्रवाहवः इति” ऋ॰

८ ,

२० ,

१२ । उग्रासः उद्गूर्ण्णा सर्वकार्य्येषु उद्यताः” भा॰ उव--समवाये इति धातोर्निष्पन्नतया क्रोधतीक्ष्णरसा-दिना विशेषसम्बन्धात् एषां च सर्वेषाम् उग्रत्वम्। उग्र-प्रभोग्रदंष्ट्रादियोगिनीभेदेऽपि उत्कटाद्यर्थता ज्ञेयम्” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्र¦ mfn. (-ग्रः-ग्रा-ग्रं)
1. Angry, wrathful.
2. Hot, sharp, pungent, acrid.
3. Formidable, terrible.
4. Cruel, flerce, savage. m. (-ग्रः)
1. A name of SIVA.
2. A name of a mixed tribe, from a Kshetriya father and Sudra mother: the employment of this caste according to Menu, is the killing or catching of animals that live in holes, as a snake-catcher, &c.; according to the Tantras, the Ugra is an en- comiast or bard.
3. A tree, (Morunga hyperanthera, &c.)
4. A class of asterisms, Magha Rharani, Purvaphalguni, Purvasharha, Purvabhadrapada.
5. A name of Malabar. f. (-ग्रा)
1. Orris root.
2. A medicinal plant.
3. An Ugra woman. n. (-ग्रं) Wrath, anger. E. उच् to accumulate, रन् Una4di affix, च is changed to ग।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्र [ugra], a. [उच्-रन् गश्चान्तादेशः Uṇ.2.28]

Fierce, cruel, ferocious, savage (as a look &c.); ˚दर्शनः having a fierce or cruel look.

Formidable, terrific, frightful; सिंहनिपातमुग्रम् R.2.5; Bg.11.3; Ms.6.75,12.75; ˚दन्तः, ˚नासिकः &c.

Powerful, mighty, strong, violent, intense; उग्रातपां वेलाम् Ś.3 intensely hot. उग्रशोकाम् Me.115 v. l.; निखिलरसायनराजो गन्धेनोग्रेण लशुन इव Bv. Sharp, pungent, hot,

High, noble. यत्र भगवानास्ते वाल्मीकिसुग्रधीः Rām.7.49.1.

Angry, passionate, wrathful.

Ready to do any work, industrious.

ग्रः N. of Śiva or Rudra; जघ्ने$द्भुतैणवपुषा$$श्रमतो$- पकृष्टो मारीचमाशु विशिखेन यथा कमुग्रः Bhāg.9.1.1.

N. of a mixed tribe, descendant of a Kṣatriya father and Śūdra mother (his business being to catch or kill animals dwelling in holes, such as snakes; cf. क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान् । क्षत्रशूद्र- वपुर्जन्तुरुग्रो नाम प्रजायते ॥ Ms.1.9,13,15.).

N. of a tree शोभाञ्जनवृक्ष (Mar. शेवगा).

A group of five asterisms; their names are: पूर्वाफल्गुनी, पूर्वाषाढा, पूर्वाभाद्रपदा, मघा and भरणी.

N. of a country called Kerala (Modern Malabar).

The sentiment called रौद्र.

Wind.

A royal attendant (like उग्र tribe); उग्राः प्रत्येनसः सूतग्रामण्यः Bṛi. Up.4.3.37.

ग्रा N. of different plants; वचा, यवानी, धन्याक. (Mar. वेखंड, ओवा, मेथी).

A cruel woman. -ग्री A kind of being belonging to the class of demons; य उग्रीणामुग्रबाहुर्ययुः Av.4.24.2.

ग्रम् A certain deadly poison, the root of Aconitum Ferox (वत्सनाभविषम्; Mar. बचनाग).

Wrath, anger. -Comp. -ईशः the mighty or terrible lord, N. of Śiva. -कर्मन्n. fierce in action, cruel. -काण्डः a sort of gourd (कारवेल). -काली form of Durgā. -गन्ध a. strongsmelling.

(न्धः) the Cahmpaka tree.

N. of other trees also; कटुफल, अर्जकवृक्ष.

garlic.

(न्धा) Orris root.

a medicinal plant.

N. of various plants; यवानी, वचा, अजमोदा. (-न्धम्) Asafœtida. -गन्धिन्a. strong-smelling. -चयः a strong desire. -चारिणी, -चण्डा N. of Durgā. -जाति a. base-born. -तारा N. of a goddess. -तेजस् a. endowed with powerful or terrible energy. -दंष्ट्र a. having terrific teeth. -दण्ड a. ruling with a rod of iron, stern, cruel, relentless; Pt.3.-ण्डः Stern rule; तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः । अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ Bhāg.7.4.21. -दर्शन, -रूप a. frightful in appearance, fierce-looking, grim, terrible. -दुहितृ f. the daughter of a powerful man.-धन्वन् a. having a powerful bow. (m.) N. of Śiva and Indra; पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् Av.8.6.18.-नासिक a. large-nosed. -पीठम् A ground plan in which the whole area is divided into 36 equal parts (Mānasāra 7.7). -पुत्र a. born in a mighty family. (-त्रः) N. of Kārttikeya. -पूति a. horribly stinking; Māl.5.16. -रेतस् m. a form of Rudra. -वीर a. having powerful men. -वीर्यः Assafœtida (Mar. हिंग).-शासन a. strict in orders, severe in commands.-शेखरा 'crest of Śiva'. N. of the Ganges. -शोक a. sorely-grieving, deeply afflicted. -श्रवस् (see वृद्धश्रवस्) N. of the son of रोमहर्षण. उग्रश्रवाः पुरा सूतो रोमहर्षणसंभवः Bm.1.2. -श्रवणदर्शन a. terrible to hear and see.

सेनः N. of a son of Dhṛitarāṣṭra.

N. of a king of Mathurā and father of Kaṁsa. He was deposed by his son; but Kṛiṣṇa after having slain Kaṁsa restored him to the throne. (-ना) N. of the wife of Akrūra; ˚जः N. of Kaṁsa, the uncle and enemy of Krisna.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्र mfn. (said to be fr. उच्[ Un2. ii , 29 ] , but probably fr. a उज्, or वज्, fr. which also ओजस्, वाज, वज्रmay be derived ; compar. उग्रतरand ओजीयस्; superl. उग्रतमand ओजिष्ठ) , powerful , violent , mighty , impetuous , strong , huge , formidable , terrible

उग्र mfn. high , noble

उग्र mfn. cruel , fierce , ferocious , savage

उग्र mfn. angry , passionate , wrathful

उग्र mfn. hot , sharp , pungent , acrid RV. AV. TS. R. S3ak. Ragh. etc.

उग्र m. N. of रुद्रor शिवMBh. VP.

उग्र m. of a particular रुद्रBhP.

उग्र m. N. of a mixed tribe (from a क्षत्रियfather and शूद्रmother ; the उग्र, according to Manu x , 9 , is of cruel or rude [ क्रूर] conduct [ आचार] and employment [ विहार] , as killing or catching snakes etc. ; but according to the तन्त्रs he is an encomiast or bard) Mn. Ya1jn5. etc.

उग्र m. a twice-born man who perpetrates dreadful deeds Comm. on A1p. i , 7 , 20 A1p. Gaut.

उग्र m. the tree Hyperanthera Moringa L.

उग्र m. N. of a दानवHariv.

उग्र m. a son of धृत-राष्ट्रMBh.

उग्र m. the Guru of नरेन्द्रादित्य(who built a temple called उग्रेश)

उग्र m. a group of asterisms (viz. पूर्व-फाल्गुनी, पूर्वा-षाढा, पूर्व-भाद्रपदा, मघा, भरणी)

उग्र m. N. of the Malabar country

उग्र n. a particular poison , the root of Aconitum Ferox

उग्र n. wrath , anger ;([ cf. Zd. ughra: Gk. ? , ? , Lat. augeo etc. : Goth. auka , " I increase " ; Lith. ug-is , " growth , increase " ; aug-u , " I grow " , etc. ])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Rudra; son of भूत and सरूपा; फलकम्:F1:  भा. VI. 6. १७; Br. IV. ३४. ४१; Vi. I. 8. 6.फलकम्:/F an अमिताभ deva. फलकम्:F2:  Br. II. ३६. ५३.फलकम्:/F
(II)--a Marut of the third गण। Br. III. 5. ९४; वा. ६७. १२६.
(III)--a son of यातुधान; father of वज्रहा. Br. III. 7. ८९ and ९२.
(IV)--a manifestation of शिव, and the presiding deity of यजमान (अधिवास): फलकम्:F1:  M. २६५. ४१; वा. २७. १५.फलकम्:/F wife दीक्षा and son San- तान; फलकम्:F2:  वा. २७. ५५; Br. II. १०. ८३.फलकम्:/F the seventh name of महादेव. फलकम्:F3:  Br. II. १०. १६.फलकम्:/F [page१-209+ २१]
(V)--an अवतार् of the lord in the गङ्गाद्वार in the eleventh द्वापर with four sons. वा. २३. १५२.
(VI)--an Asura. Vi. V. 1. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UGRA I : A military captain of Śūrapadmāsura, Chief of asuras. In the Vīramahendra Kāṇḍa of Skanda Purāṇa, two warriors, Ugra and Mayūra are reported to have attacked Indrapurī.


_______________________________
*7th word in left half of page 804 (+offset) in original book.

UGRA II : One of the sons of Dhṛtarāṣṭra. (M.B. Ādi Parva, Chapter 67, Verse 103). Bhīmasena killed him (M.B. Bhīṣma Parva, Chapter 64, Verses 34, 35).


_______________________________
*8th word in left half of page 804 (+offset) in original book.

UGRA III : A Yādava prince. The Pāṇḍavas sent to him also an invitation letter to help them in the war. (M.B. Udyoga Parva, Chapter 4, Verse 12).


_______________________________
*9th word in left half of page 804 (+offset) in original book.

UGRA IV : A synonym of Lord Śiva. (M.B. Anuśā- sana Parva, Chapter 17, Verse 100).


_______________________________
*10th word in left half of page 804 (+offset) in original book.

UGRA V : Son of Kavi, the Prajāpati. (M.B. Anuśā- sana Parva, Chapter 85, Verse 133).


_______________________________
*11th word in left half of page 804 (+offset) in original book.

UGRA VI : See under Varṇa.


_______________________________
*12th word in left half of page 804 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ugra in one passage of the Bṛhadāraṇyaka Upaniṣad[१] seems to have a technical force, denoting ‘man in authority,’ or according to Max Müller's rendering, ‘policeman.’ Roth[२] compares a passage in the Rigveda,[३] where, however, the word has simply the general sense of ‘mighty man.’ Bo7htlingk,[४] in his rendering of the Upaniṣad, treats the word as merely adjectival.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्र पु.
(उच् = उची संघर्षे + रन्) क्षत्रिय पुरुष एवं शूद्र स्त्री. की सन्तान (पुत्र), आप.श्रौ.सू. 2०.4.2 (अश्वमेधः उग्रैः ब्रह्मा दक्षिणतः उदङ्तिष्ठन् प्रोक्षति)।

  1. iv. 3, 37. 38.
  2. St. Petersburg Dictionary, s.v.
  3. vii. 38, 6.
  4. P. 66 (with pratyenasaḥ).
"https://sa.wiktionary.org/w/index.php?title=उग्र&oldid=492106" इत्यस्माद् प्रतिप्राप्तम्