उग्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रा, स्त्री, (उच्यति क्रुधा सम्बध्यते या । उच सम- वाये + ऋज्रेत्यादिना रक् गश्चान्तादेशः । तत- ष्टाप् ।) यवानी । वचा । इति राजनिर्घण्टः ॥ (“दन्तचाले हितं श्रेष्ठं तिलोग्राचर्व्वणं सदा” । इति वैद्यकचक्रपाणिसंग्रहे मुखरोगाधिकारे ।) छिक्किकौषधी । इति हेमचन्द्रः ॥ उग्रजातिस्त्री । (यथा मनुः १० । १९ । “क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते” ॥) धन्याकम् । इति रत्नमाला ॥ प्रखरा नारी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रा f. N. of different plants , Artemisia Sternutatoria , Coriandrum Sativum , etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शक्ति। Br. IV. ४४. ७३.
(II)--a पिशाच kanya1. वा. ६९. १२७.
"https://sa.wiktionary.org/w/index.php?title=उग्रा&oldid=492124" इत्यस्माद् प्रतिप्राप्तम्