उचथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचथ¦ न॰ उच्यते स्तूयतेऽनेन वच--कथन्। स्तोत्रे
“यद्वांमानास उचथमवोचन्” ऋ॰

१ ,

१८

२ ,

८ । उचथम्स्तोत्रम्” भा॰।
“एवात इन्द्रोचथमहेम” ऋ॰

२ ,

१९ ,

७ ।
“कुविन्नो अग्निरुचथस्य” ऋ॰

१ ,

१४

३ ,

६ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचथम् [ucatham], [उच्यते स्तूयते$नेन वच्-कथन्] Praise, verse (स्तोत्रम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचथ n. (fr. वच्) , verse , praise RV.

"https://sa.wiktionary.org/w/index.php?title=उचथ&oldid=228023" इत्यस्माद् प्रतिप्राप्तम्