उचित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचितम्, त्रि, (वच + “रुचिवचिकुचिकुटिभ्यः कितच्” इति कितच् प्रत्ययः ।) विदितम् । न्यस्तम् । परि- मितम् । युक्तम् । इति हेमचन्द्रः ॥ ग्राह्यम् । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचित¦ त्रि॰ उच--क्त वच--कितच् वा।

१ शस्ते

२ परिविते,

३ युक्ते।
“अमात्यैरिव नीवारभागधेयोचितैर्मृगैः” दिनानिदीनोद्धरणोचितस्य”
“प्रविश्य भीमासुरशोणितोचितः” महीध्रपक्षव्यपरोपणोचितम्” रघुः
“सार्द्धं कथञ्चिदुचितैःपिचुमर्द्दपत्रैः”।
“स्पर्शमुष्णमुचितं दधच्छिखी” मावः।
“वंशोचितत्वादभिमानवत्याः” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचित¦ mfn. (-तः-ता-तं)
1. Proper, suitable, convenient.
2. Receivable, fit or right to be taken.
3. Known, understood.
4. Intrusted, deposited.
5. Measured, adjusted, accurate. E. वच् to speak, and कितच् Una4di aff. [Page113-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचित [ucita], p. p.

Fit, proper, right, suitable; उचित- स्तदुपालम्भः U.3; usually with inf.; उचितं न ते मङ्गलकाले रोदितुम् Ś.4.

Usual, customary; उचितेषु करणीयेषु Ś.4.7.12; K.64; M.3.3.

Accustomed or used to, in comp.; नीवारभागधेयोचितैः R.1.5,2.25;3.54,6; 11.9; चन्दनोचितः Ki.1.34.

Praiseworthy.

Delightful, agreeable, pleasurable.

Known, understood.

Entrusted, deposited.

Measured, accurate, adjusted (मित).

Acceptable (ग्राह्य).

Natural (स्वभावसिद्ध); उचितं च महाबाहुर्न जहौ हर्षमात्मवान् Rām.2.19.37 -ज्ञ n. Knowing what is becoming, proper or convenient.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचित mfn. delightful , pleasurable , agreeable

उचित mfn. customary , usual

उचित mfn. proper , suitable , convenient

उचित mfn. acceptable , fit or right to be taken R. Pan5cat. Hit. Sus3r. etc.

उचित mfn. known , understood S3is3.

उचित mfn. intrusted , deposited

उचित mfn. measured , adjusted , accurate

उचित mfn. delighting in

उचित mfn. used to MBh. Sus3r. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=उचित&oldid=492127" इत्यस्माद् प्रतिप्राप्तम्