उच्चकैः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चकैः, [स्] व्य, (उच्चैस् + अव्ययसर्व्वनाम्नां इति प्रागिवीयेषु अर्थेषु टेः प्रागकच् ।) उच्चैः । अति- शयोच्चम् । इति द्विरूपकीषः ॥ (यथा विष्णु- पुराणम् । “वशिष्ठाद्यैर्दयासारै स्तोत्रं कुर्व्वद्भिरुच्चकैः” । उन्नतम् । यथा माघे १ । १२ । “गिरेस्तडित्वानिव तावदुच्चकै- र्जवेन पीठादुदतिष्ठदच्युतः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चकैः [uccakaiḥ], ind.

High, above, lofty (fig. also); श्रितो- ढयाद्रेरभिसायमुच्चकैः Śi.1.16,16.46; Ki.2.57.

Preeminently; युवा कराक्रान्तमहीभृदुच्चकैः Śi.1.7.

Loud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चकैः (for उच्चकैस्below)1. कृto make high , set up in a high place Kir. ii , 46.

"https://sa.wiktionary.org/w/index.php?title=उच्चकैः&oldid=228052" इत्यस्माद् प्रतिप्राप्तम्