उच्चटा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा, स्त्री, (उत् + चट् + अच् + टाप् ।) गुञ्जा । भूम्यामलकी । (“उच्चटाचूर्णमप्येवं क्षीरेणोत्तममिष्यते । शतावर्य्युच्चटामूलं पेयमेवं बलार्थिना” ॥ इति सुश्रुते चिकिस्तितस्थाने २६ ।) नागरमुस्ता । इति राजनिर्घण्टः ॥ दम्भः । चर्य्या । लशुनप्रभेदः । इति हेमचन्द्रः ॥ तृणविशेषः । निर्व्विषी इति ख्याता । चे~चुया इति केचित् । इत्यमरटीकायां भरतः । तत्पर्य्यायः । चूडाला २ चक्रला ३ । इत्यमरः ॥ अम्बुपत्रा ४ जटिला ५ शुक्रला ६ उत्तानकः ७ । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा स्त्री।

मुस्ताभेदः

समानार्थक:चूडाला,चक्रला,उच्चटा

2।4।160।1।5

स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा। वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा¦ स्त्री उद्--चट--अच्।

१ लशुनभेदे,

२ गुञ्जायां

३ चूडालायाम्,

४ भूम्यायलक्याम्

५ नागरमुस्तायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा¦ f. (-टा)
1. Pride, arrogance.
2. Habit, usage.
3. A kind of garlic.
4. A species of grass, (a cyperus.)
5. A shrub, (Abrus precatorius.)
6. A sort of sorrel. E. उत् and चट् to injure, अच् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा [uccaṭā], 1 Pride, �-arrogance. �-

�/Habit, usage.

A kind of garlic.

N. of different plants; गुञ्जा, चूडाला, भूम्यामलकी, नागरमुस्ता.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चटा f. ( etym. doubtful) , pride , arrogance L.

उच्चटा f. habit , usage L.

उच्चटा f. a species of cyperus Sus3r.

उच्चटा f. a kind of garlic L.

उच्चटा f. Abrus Precatorius L.

उच्चटा f. Flacourtia Cataphracta L.

"https://sa.wiktionary.org/w/index.php?title=उच्चटा&oldid=492131" इत्यस्माद् प्रतिप्राप्तम्