उच्चाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चाट/ उच्-चाट m. ruining (an adversary) , causing (a person) to quit his occupation by means of magical incantations Mantram.

"https://sa.wiktionary.org/w/index.php?title=उच्चाट&oldid=492147" इत्यस्माद् प्रतिप्राप्तम्