उच्चारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारणम् क्ली, (उत् + चर + णिच् + ल्युट् ।) कथ- नम् । वाङ्निष्पत्तिकरणम् ॥ यथा । “हसे अकार- उच्चारणार्थः” । इति मुग्धबोधव्याकरणे, सन्धि- संज्ञा २ । अपिच । “कर्म्मोच्चारणमात्रेण स्पष्टमात्रानुबन्धतः” । इति कविकल्पद्रुमः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारण¦ न॰ उद्घातेन कण्ठाद्यभिघातेन चार्य्यते निष्पाद्यतेउद् + चर--णिच्--ल्युट्। कण्ठताल्वाद्यभिघातेन शब्दजनकेव्यापारे तत्प्रकारस्तु
“आत्मा बुद्ध्या समेत्यार्थान् मनो-युङ्क्ते विवक्षया। मनः कायाग्निमाहन्ति स प्रेरयतिमारुतम्। सोदीर्ण्णोमूर्द्ध्न्यमिहतो वक्त्रमापद्य मारुतः। वर्ण्णान् जनयते तेषां विभागः पञ्चधा मतः” इति शिक्षो-क्तदिशावसेयः। वर्ण्णोत्पत्तिस्थानानि चाष्टौ।
“अष्टौस्थानानि वर्ण्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलंच दन्ताश्च नासिकोष्ठौ च तालु च” शिक्षाकदुक्तानि। विवृतिर्वर्णशब्दे दृश्या। यथा च कण्ठताल्वाद्यभिघातेनवो-च्चारणसम्भवस्तथा” ईश्वरशब्दे अनुमा॰ चिन्ता॰

१०

२६ मृष्ठे दर्शितम्।
“उच्चारणज्ञोऽथ गिरां दधानम्” माघः।
“वेदोच्चारणकार्य्यार्थमयुक्तं तत्त्वया धृतम्” भा॰ व॰

२१

४ अ॰
“सजातीयोच्चारणानपेक्षोच्चारणविषयत्वं वेदस्यापौरु-षेयत्वम्” मीमांसकाः वेदान्तिनश्च प्रतिपेदिरे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारण¦ n. (-णं) Articulating, enunciation. E. उत् before चर् to go, causal form, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारणम् [uccāraṇam], 1 Pronunciation, utterance; वाचः Śik. 2; वेद˚.

Declaration, announcement, enunciation.

Lifting up; स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे Pratima.1.5. -Comp. -अर्थ a.

useful for pronunciation.

necessary for pronunciation, such as a redundant letter only used to facilitate pronunciation. -ज्ञः a linguist. उच्चारणज्ञो$थ गिरा दधानम् Śi.4.18. -स्थानम् the part of the throat from which certain sounds (such as nasals, gutturals &c.) issue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारण/ उच्-चारण n. pronunciation , articulation , enunciation

उच्चारण/ उच्-चारण n. making audible MBh.

"https://sa.wiktionary.org/w/index.php?title=उच्चारण&oldid=492153" इत्यस्माद् प्रतिप्राप्तम्