उच्चारणज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारणज्ञ¦ m. (-ज्ञः) A linguist, one skilled in languages or sounds. E. उच्चारण and ज्ञ who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारणज्ञ/ उच्-चारण--ज्ञ m. a linguist , one skilled in utterances or sounds S3is3. iv , 18.

"https://sa.wiktionary.org/w/index.php?title=उच्चारणज्ञ&oldid=228226" इत्यस्माद् प्रतिप्राप्तम्