उच्चारित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारित¦ त्रि॰ उच्चार--तारका॰ इतच्।

१ कृतविष्ठोत्सर्गे। उद + चर--णिच्--कर्म्मणि क्त। यस्योच्चारणं कृतं तादृशवर्णादौ
“तएव शक्तिवैकल्य प्रमादालसतादिभिः। अन्यथो-च्चारिताः शब्दा अपशब्दा इतीरिताः” भर्त्तृह॰। उद् +अन्तर्भूतण्यर्थे चर--क्त। उच्चरितोऽप्युक्तार्थे
“सकृदुच्चरितःशब्दः सकृदर्थं गमयतीति” तत्पार्य्यग्रन्थे न्यायः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारित¦ mfn. (-तः-ता-तं) Pronounced, uttered, articulated. E. उत् before चर् to go, causal form, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारित [uccārita], p. p.

Pronounced, uttered.

Having excrement. -तम् Evacuation of the bowels.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारित/ उच्-चारित mfn. pronounced , uttered , articulated L.

उच्चारित/ उच्-चारित mfn. having excretion , one who has had evacuation of the bowels Gaut. Sus3r.

उच्चारित/ उच्-चारित n. evacuation of the bowels Sus3r.

"https://sa.wiktionary.org/w/index.php?title=उच्चारित&oldid=492155" इत्यस्माद् प्रतिप्राप्तम्