उच्चार्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चार्य/ उच्-चार्य mfn. to be spoken , to be pronounced Sa1h.

उच्चार्य/ उच्-चार्य ind.p. having spoken or uttered.

"https://sa.wiktionary.org/w/index.php?title=उच्चार्य&oldid=492156" इत्यस्माद् प्रतिप्राप्तम्