उच्चार्यमाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चार्यमाण [uccāryamāṇa], a. Which is being pronounced. कस्मैचित्- कार्यायोच्चार्यमाणो वर्ण इत्संज्ञः । मुग्धबोधः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चार्यमाण/ उच्-चार्यमाण mfn. being uttered or pronounced.

"https://sa.wiktionary.org/w/index.php?title=उच्चार्यमाण&oldid=492157" इत्यस्माद् प्रतिप्राप्तम्