उच्चूड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चूड(ल)¦ पु॰ उन्नता चूडा यस्य डस्य वा लत्वम्। ध्वजोर्द्धस्थे वस्त्रखण्डे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चूडः [uccūḍḥ] लः [lḥ], लः 1 The flag of a banner, or the banner itself.

An ornament fastened on the top of a banner.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चूड/ उच्-चूड m. ( उद्-चू)the flag or pennon of a banner

उच्चूड/ उच्-चूड m. an ornament tied on the top of a banner L.

"https://sa.wiktionary.org/w/index.php?title=उच्चूड&oldid=228307" इत्यस्माद् प्रतिप्राप्तम्