उच्चैःश्रवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैःश्रवस् पुं।

इन्द्राश्वः

समानार्थक:उच्चैःश्रवस्

1।1।45।2।1

पुलोमजा शचीन्द्राणी नगरी त्वमरावती। हय उच्चैःश्रवाः सूतो मातलिर्नन्दनं वनम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैःश्रवस्¦ त्रि॰ उच्चैरुन्नतं श्रवोऽस्य।

१ उन्नतकर्णे समुद्र-जाते श्वेतवर्णे इन्द्रस्य वाहनभूते सप्तमुखे

२ अश्वभेदे पु॰। अस्य चोत्पत्तिकथा यथा
“तत उच्च्यैःश्रवानाम हयोऽ-भूच्चन्द्रपाण्डरः” भाग॰

७ स्क॰

७ अ॰।
“गृहीतोऽश्वःसप्तमुखस्त्वया नृप बलात् किलेति” भागवतोक्तेरस्य सप्तमुख-त्वम्।
“धन्वन्तरिस्तथा मद्यं श्रोर्देवी कौस्तभोमणिः। शशाङ्को विमलश्चापि समुत्तस्थुः समन्ततः। उच्चैःश्रवाहयोरम्यः पीयूषं तदनन्तरमिति” हरिवं॰

२२

० अ॰।
“उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च” कुमा॰।
“उच्चैःश्रवाजलनिधेरिव जातमात्रः”
“न चित्रमुच्चैःश्रवसःपदक्रमम्” माघः।
“उच्चैःश्रवमश्वानाम्” गीतोक्तेःभगवद्विभूतित्वमस्य।
“उच्चैःश्रवःसुतानश्वान् बलादप्यान-यद्दिवः” हरि॰

१४

५ अ॰
“दिशांगजसुतान्नागान् हयां-श्चोच्चैःश्रवोऽन्वयान्” हरि॰

१५

६ अ॰ अस्य वा विसर्गस्यशत्वे उच्चैश्श्रवा अप्यत्र। अस्य पृषो॰ अदन्तत्वमपि।
“उच्चैःश्रवससंज्ञं तत् प्रणिपत्य समर्पितम्” देवीमा॰। उच्चैरुन्न{??} शब्दं शृणोति श्रु--असुन्।

३ बधिरे त्रि॰। [Page1064-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैःश्रवस्¦ m. (-वाः) The horse of INDRA. E. उच्चैस् high, and श्रवस् an ear, long-eared; it is semetimes written with a final vowel, nom. (-सः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैःश्रवस्/ उच्चैः--श्रवस् m. " long-eared or neighing aloud " N. of the horse (of इन्द्रL. )produced at the churning of the ocean (regarded as the prototype and king of horses) MBh. Hariv. Bhag. Kum. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uccaiḥśravas  : m.: A mythical horse.


A. Origin: Narrated in the Āstīkaparvan 1. 2. 73; arose from the ocean when it was churned for nectar (amṛta) 1. 15. 2; 1. 16. 34; 5. 100. 12; 6. 32. 27.


B. Description and Status: White and lustrous (pāṇḍura, mahādyuti), king of horses (aśvarāja), jewel among horses (aśvaratna, aśvānāṁ vara); heavenly, unaging, having the strength of a torrent (mahaughabala), very speedy (manojava, atulavikrama), marked by all good signs, honoured by hosts of gods 1. 15. 2-4; 1. 16. 34, 36; 1. 18. 1; 8. 5. 21.


C. Myth: Seen by sisters Kadrū and Vinatā from near 1. 15. 1; Kadrū challenged Vinatā to tell quickly the colour of Uccaiḥśravas; Vinatā described it to be white and asked Kadrū what she thought about it; Kadrū said Ucchaiḥśravas had a black tail; both agree to a wager on it--one who loses shall be the dāsī of the winner (atra vipaṇāvahe; dīvya dāsībhāvāya) 1. 18. 1-5; next morning when they went to see the horse from near they found many dark hair sticking to its tail 1. 19. 1-2; 1. 20. 2; 1. 49. 6.


D. Greatness: considered as one of the vibhūtis of Bhagavān 6 32. 27; even Uccaiḥśravas to be given as gift to a deserving person 12. 226. 15.


E. Standard of comparison: Aśvatthāman. as soon as born, neighed loudly like Uccaiḥśravas 1. 121. 13; 7. 167. 29; Kṛṣṇa, as a child killed a horse as strong as Uccaiḥśravas 7. 10. 3; dust raised by the Aśvamedha horse was like the one raised by Uccaiḥśravas 14. 89. 16


_______________________________
*1st word in right half of page p5_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uccaiḥśravas  : m.: A mythical horse.


A. Origin: Narrated in the Āstīkaparvan 1. 2. 73; arose from the ocean when it was churned for nectar (amṛta) 1. 15. 2; 1. 16. 34; 5. 100. 12; 6. 32. 27.


B. Description and Status: White and lustrous (pāṇḍura, mahādyuti), king of horses (aśvarāja), jewel among horses (aśvaratna, aśvānāṁ vara); heavenly, unaging, having the strength of a torrent (mahaughabala), very speedy (manojava, atulavikrama), marked by all good signs, honoured by hosts of gods 1. 15. 2-4; 1. 16. 34, 36; 1. 18. 1; 8. 5. 21.


C. Myth: Seen by sisters Kadrū and Vinatā from near 1. 15. 1; Kadrū challenged Vinatā to tell quickly the colour of Uccaiḥśravas; Vinatā described it to be white and asked Kadrū what she thought about it; Kadrū said Ucchaiḥśravas had a black tail; both agree to a wager on it--one who loses shall be the dāsī of the winner (atra vipaṇāvahe; dīvya dāsībhāvāya) 1. 18. 1-5; next morning when they went to see the horse from near they found many dark hair sticking to its tail 1. 19. 1-2; 1. 20. 2; 1. 49. 6.


D. Greatness: considered as one of the vibhūtis of Bhagavān 6 32. 27; even Uccaiḥśravas to be given as gift to a deserving person 12. 226. 15.


E. Standard of comparison: Aśvatthāman. as soon as born, neighed loudly like Uccaiḥśravas 1. 121. 13; 7. 167. 29; Kṛṣṇa, as a child killed a horse as strong as Uccaiḥśravas 7. 10. 3; dust raised by the Aśvamedha horse was like the one raised by Uccaiḥśravas 14. 89. 16


_______________________________
*1st word in right half of page p5_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उच्चैःश्रवस्&oldid=444594" इत्यस्माद् प्रतिप्राप्तम्