उच्छल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छल् [ucchal], 1 U. To fly upwards or away, move onwards, wave.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छल्/ उच्-छल् ( उद्-शल्) P. -छलति( p. छलत्)to fly upwards or away , jerk up , spring upwards Amar. S3is3. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=उच्छल्&oldid=228450" इत्यस्माद् प्रतिप्राप्तम्