उच्छित्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छित्ति¦ स्त्री उद् + छिद--भावे क्तिन्। समूलोत्पाटनेअत्यन्तसंमर्दने।
“यद्वा तद्वा तदुच्छित्तिः पुरुषार्थः” सा॰ सूत्रम्।
“सङ्करः सर्व्ववर्ण्णानां प्रजागोधर्म्मक-र्मणाम्”। प्रजानामपि चोच्छित्तिर्मृपव्यसनहेतुजा” सुश्रु॰
“अविनाशी वा अरे अयमात्माऽनुच्छित्तिधर्मा” वृ॰ उ॰

२१ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छित्तिः [ucchittiḥ], f. Extirpation, destruction; परोच्छित्त्या लभ्या- ममिलषति लक्ष्मी हरिसुते Ki.1.63. कोसल˚ Ratn.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छित्ति/ उच्-छित्ति f. extirpation , destroying , destruction S3Br. Katha1s. Sus3r. Ratna1v.

उच्छित्ति/ उच्-छित्ति f. decaying , drying up VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=उच्छित्ति&oldid=492174" इत्यस्माद् प्रतिप्राप्तम्