सामग्री पर जाएँ

उच्छिष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष् [ucchiṣ], 7 P. (chiefly in pass.) To leave (as a remainder), reject.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्/ उच्-छिष् ( उद्-शिष्) P. (2. sg. -छिषस्RV. AV. ; 3. pl. -छिंषन्तिTBr. Ka1t2h. )to leave as a remainder RV. AV. TBr. Ka1t2h. etc. : A1. ( Subj. 3. sg. -शिषातैAV. ii , 31 , 13 )to be left remaining: Pass. -शिष्यते( aor. उच्-छेषिAV. xi , 9 , 13 )to be left remaining Ta1n2d2yaBr. S3Br. AitBr. etc.

"https://sa.wiktionary.org/w/index.php?title=उच्छिष्&oldid=228532" इत्यस्माद् प्रतिप्राप्तम्