उच्छिष्टभोजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजनः, पुं, (उच्छिष्टं देवनैवेद्यावशिष्टं भो- जनं यस्य ।) देवनैवेद्यवलिभोजनकर्त्ता । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजन¦ पु॰ उच्छिष्टं पञ्चयज्ञावशिष्टं भोत्तनमस्य।

१ पञ्चयज्ञावशिष्टस्य भक्षके
“यज्ञशिष्टाशिनः सन्तोमुच्यन्तेसर्वकिल्विषैः” मनुना तथा भोजने किल्विषतारकत्व-कीर्त्तनात् तथा भोजनस्य कर्त्तव्यत्वम्। उच्छिष्टं देवनै-वेद्यावशिष्टं भोजनमस्य।

२ देवनैवेद्यभोजके च।
“तैर्दत्तमप्रदायैभ्योयो भुङ्क्ते स्तेन एव सः” गीतायां देवानिवेद्ने दोषश्रवणात् देवाय दत्त्वैव भोज्यता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजन¦ m. (-नः)
1. One who eats another's leavings.
2. The at- tendant upon an idol, whose food is the leavings of the deities. E. उच्छिष्ट orts, and भोजन food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजन/ उच्-छिष्ट--भोजन n. eating the leavings of another man Mn.

उच्छिष्टभोजन/ उच्-छिष्ट--भोजन m. one who eats another's leavings

उच्छिष्टभोजन/ उच्-छिष्ट--भोजन m. the attendant upon an idol (whose food is the leavings of offerings) L.

"https://sa.wiktionary.org/w/index.php?title=उच्छिष्टभोजन&oldid=228564" इत्यस्माद् प्रतिप्राप्तम्