उच्छिष्टभोजनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजनः, पुं, (उच्छिष्टं देवनैवेद्यावशिष्टं भो- जनं यस्य ।) देवनैवेद्यवलिभोजनकर्त्ता । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=उच्छिष्टभोजनः&oldid=117370" इत्यस्माद् प्रतिप्राप्तम्