उच्छिष्टभोजिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजिन्¦ त्रि॰ उच्छिष्टं इतरस्य भुक्तावशिष्टं भु{??}भुज--णिनि। निषिद्धोच्छिष्टभोक्तरि”
“क्रूरस्योच्छिष्टमा-जिनः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजिन्¦ mfn. (-जी-जिनी-जि) Who eats the remains of a meal. E. उच्छिष्ट and भोजिन् who eats.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टभोजिन्/ उच्-छिष्ट--भोजिन् mfn. wax L.

"https://sa.wiktionary.org/w/index.php?title=उच्छिष्टभोजिन्&oldid=228567" इत्यस्माद् प्रतिप्राप्तम्