उच्छिष्टमोदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टमोदनम्, क्ली, सिक्थम् । इति राजनिर्घण्टः । मोम इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टमोदन¦ न॰ उच्छिष्टं भ्रमरोच्छिष्टं भधु तेन मोदते वर्द्धते मुद--ल्यु। (मोम) सिक्थके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टमोदन¦ n. (-नं) Wax. E. उच्छिष्ट and मोदन pleasing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिष्टमोदन/ उच्-छिष्ट--मोदन n. wax L.

"https://sa.wiktionary.org/w/index.php?title=उच्छिष्टमोदन&oldid=492178" इत्यस्माद् प्रतिप्राप्तम्